A 898-8 (Aitareyopaniṣad)

Manuscript culture infobox

Filmed in: A 898/8
Title: Taittirīyāraṇyaka
Dimensions: 25.2 x 15.1 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Veda
Date:
Acc No.: NAK 5/4577
Remarks:

Reel No. A 898/8

Inventory No. 74883

Title [Aitareyopaniṣad]

Remarks dvitīyāraṇyaka caturtha, paṃcama, ṣaṣṭha adhyāya only

Author

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 25.2 x 15.1 cm

Binding Hole

Folios 3

Lines per Folio 13

Foliation figures in the lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/4577

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

oṃ ātmā vā idam eka evāgra āsīnnānyat kiṃcana miṣat sa īkṣata(2) lokān nu sṛjā iti sa imāllokān asṛjatāṃbho marīcīr marm āpo doṃbhaḥ pareṇa divaṃ dyauḥ (3) pratiṣṭhāṃtarikṣaṃ marīcayaḥ (fol. 1r1–3)

End

vāṅme manasi pratiṣṭhitā mano (5) me vāci pratiṣṭhitam āvir āvīr ma edhi
vedays ma āṇīsthaḥ śrutaṃ me mā prahāsīr anenādhīte(6)na ||
ahorātrāntsaṃdadhāmṛtaṃ vadisyāmi satyaṃ vadiṣyāmi tan mām avatu tad vaktāram avatv a(7)vatu mām avatu vaktāram avatu vaktāraṃ || 26 || 1 || (fol. 3r4–7)

Colophon

iti dvitīyāraṇyake saptamodhyāyaḥ ||    || (fol. 3r7)

Microfilm Details

Reel No. A 898/8

Date of Filming 09-07-1984

Exposures 3

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/SG

Date 30-12-2005